सीधे मुख्य सामग्री पर जाएं

वृहत् शांतिधारा पाठ Vrhat Shantidhara Paaṭha

 ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वंवं

Oṁ hrīṁ śrīṁ klīṁ aiṁ ar’haṁ vaṁ maṁ haṁ saṁ taṁ paṁ vaṁ-vaṁ


मंमं हंहं संसं तंतं पंपं झंझं

Maṁ-maṁ haṁ-haṁ saṁ-saṁ taṁ-taṁ paṁ-paṁ jhaṁ jhaṁ


झ्वीं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय-द्रावय

Jhvīṁ jhvīṁ kṣvīṁ kṣvīṁ drāṁ drāṁ drīṁ drīṁ drāvaya-drāvaya


नमोऽर्हते भगवते श्रीमते ॐ ह्रीं क्रों अस्माकं पापं खण्डय खण्डय

Namō̕r’hatē bhagavatē Śrīmatē ōṁ hrīṁ krōṁ asmākaṁ pāpaṁ khaṇḍaya khaṇḍaya


जहि-जहि दह-दह पच-पच पाचय पाचय

Jahi-jahi daha-daha paca-paca pācaya  pācaya



ॐ नमो अर्हन् झं झ्वीं क्ष्वीं हं सं झं वं ह्व: प: ह:

Ōṁ namō ar’han jhaṁ ivīṁ kṣvīṁ haṁ saṁ jhaṁ vaṁ hva: pa: ha:


क्षां क्षीं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्ष: क्ष्वीं

Kṣāṁ kṣīṁ kṣūṁ kṣēṁ kṣaiṁ kṣōṁ kṣauṁ kṣaṁ kṣa: Kṣvīṁ


 ह्रां ह्रीं ह्रूं ह्रें ह्रैं ह्रों ह्रौं ह्रं ह्र:

Hrāṁ hrīṁ hrūm̐ hrēṁ hraiṁ hrōṁ hrauṁ hraṁ hra:


द्रां द्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते ठ: ठ:

Drāṁ drīṁ drāvaya drāvaya namō̕r’hatē bhagavatē śrīmatē ṭha: tha:


अस्माकं (शांतिधारा-कर्ता का नाम)

Asmākaṁ  (Śāntidhārā-kartā kā nāma)


श्रीरस्तु वृद्धिरस्तु तुष्टिरस्तु पुष्टिरस्तु शान्तिरस्तु कान्तिरस्तु कल्याणमस्तु स्वाहा।

Śrīrastu vr̥d’dhirastu tuṣṭirastu puṣṭirastu śāntirastu kāntirastu kalyāṇamastu svāhā.


एवं अस्माकं (शांतिधारा -कर्ता का नाम) कार्यसिद्ध्यर्थं सर्वविघ्न-निवारणार्थं

Ēvaṁ asmākaṁ (Śāntidhārā-kartā kā nāma) kāryasid’dhyarthaṁ sarvavighna-nivāraṇārthaṁ


श्रीमद्भगवदर्हत्सर्वज्ञपरमेष्ठि-परमपवित्राय नमो नम:।

Śrīmadbhagavadar’hatsarvajñaparamēṣṭhi-paramapavitrāya namō nama:.


अस्माकं (शांतिधारा-कर्ता का नाम) श्री तीर्थंकरभक्ति- प्रसादात्

Asmākaṁ (Śāntidhārā-kartā kā nāma) śrī teerthankar-bhakti-prasādāt


सद्धर्म-श्रीबलायुरारोग्यैश्वर्याभिवृद्धिरस्तु, स्वशिष्य-परशिष्यवर्गा: प्रसीदन्तु न: |

Sad’dharma-śrībalāyurārōgyaiśvaryābhivr̥d’dhirastu,svaśiṣya-paraśiṣyavargā: prasīdantu na: |



ॐ  वृषभादय: श्रीवर्द्धमानपर्यन्ताश्चतुर्विंशत्यर्हन्तो भगवन्त:

Ōṁ vr̥ṣabhādaya: Śrīvarrd’dhamānaparyantāścatuvirśatyar’hantō bhagavanta:


सर्वज्ञा: परममंगल (धारागत तीर्थंकर का नाम) नामधेया:

Sarvajñā: Paramamaṅgala (Idol’s name) nāmadhēyā:


अस्माकं इहामुत्र च सिद्धिं तन्वन्तु,

Asmākaṁ ihāmutra ca sid’dhiṁ tanvantu,


सद्धर्म कार्येषु च इहामुत्र च सिद्धिं प्रयच्छन्तु न: |

Sad’dharma kāryēṣu ca ihāmutra ca sid’dhiṁ prayacchantu na:|



ॐ नमोऽर्हते भगवते श्रीमते श्रीमत्पार्श्वतीर्थंकराय

Ōṁ namō̕r’hatē bhagavatē śrīmatē śrīmatpārśvatīrthankarāya


श्रीमद्रत्नत्रयरूपाय दिव्यतेजोमूर्त्तये प्रभामण्डलमण्डिताय

Śrīmad ratnatraya-rūpāya divyatējōmūrttayē prabhāmaṇḍalamaṇḍitāya


द्वादशगणसहिताय अनन्तचतुष्टयसहिताय समवसरण- केवलज्ञान-लक्ष्मीशोभिताय

Dvādaśa-gaṇasahitāya ananta-catuṣṭaya-sahitāya samavasaraṇa-kēvalajñāna-lakṣmī-śōbhitāya


अष्टादश-दोषरहिताय षट्-चत्वारिंशद्-गुणसंयुक्ताय

Aṣṭādaśa-dōṣa-rahitāya ṣaṭ-catvārinśad guṇasanyuktāya


परम-पवित्राय सम्यग्ज्ञानाय स्वयंभुवे सिद्धाय बुद्धाय परमात्मने

Param-pavitrāya samyagjñānāya svayambhuvē sid’dhāya bud’dhāya paramātmanē


परमसुखाय त्रैलोक्यमहिताय अनंत-संसार-चक्रप्रमर्दनाय

Paramasukhāya trailōkyamahitāya ananta-sansāra-cakra-pramardanāya


अनन्तज्ञान-दर्शन-वीर्य-सुखास्पदाय त्रैलोक्य वशं कराय

Anantajñāna-darśana-vīrya-sukhāspadāya trailōkya-vaśam-karāya


सत्यज्ञानाय सत्यब्रह्मणे उपसर्ग-विनाशनाय

Satyajñānāya satyabrahmaṇē upasargavināśanāya


घातिकर्म क्षयं कराय अजराय अभवाय (शांतिधारा-कर्ता का नाम)

Ghātikarma-kṣayam-karāya ajarāya abhavāya (Śāntidhārā-kartā kā nāma)


नामधेयानां व्याधिं घ्नन्तु।

Nāmadhēyānāṁ vyādhiṁ ghnantu |


श्री-जिनाभिषेकपूजन-प्रसादात् (शांतिधारा-कर्ता का नाम) सेवकानां

Śrī-jinābhiṣēkapūjana-prasādāt (Śāntidhārā-kartā kā nāma) sēvakānāṁ


सर्वदोष-रोग-शोक-भय-पीड़ा-विनाशनं भवतु |

Sarvadōṣa-rōga-śōka-bhaya-pīṛā-vināśanaṁbhavatu|



ॐ नमोऽर्हते भगवते प्रक्षीणाशेष-दोष-कल्मषाय दिव्य-तेजोमूर्तये

Ōṁ namō̕r’hatē bhagavatē prakṣīṇāśēṣa-dōṣa-kalmaṣāya divya-tējōmūrtayē


श्रीशान्तिनाथाय शान्तिकराय सर्व-विघ्न-प्रणाशनाय

Śrīśāntināthāya śāntikarāya sarva- vighna-praṇāśanāya


सर्वरोगापमृत्यु-विनाशनाय सर्वपरकृत क्षुद्रोपद्रव-विनाशनाय सर्वारिष्ट-शान्ति-कराय

Sarvarōgāpamr̥tyu-vināśanāya sarvaparakr̥ta kṣudrōpadrava-vināśanāya Sarvāriṣṭa-śānti-karāya



ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा नम:

Ōṁ hrāṁ hrīṁ hrūṁ hrauṁ hra: a si ā u sā nama:


मम सर्वविघ्न-शान्तिं कुरु कुरु तुष्टिं-पुष्टिं कुरु-कुरु स्वाहा।

Mama sarvavighna-śāntiṁ kuru kuru tuṣṭiṁ-puṣṭiṁ kuru-kuru svāhā.

मम कामं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Mama kāmaṁ chindhi-chindhi bhindhi-bhindhi!


रतिकामं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Ratikāmaṁ chindhi-chindhi bhindhi-bhindhi!


बलिकामं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Balikāmaṁ chindhi-chindhi bhindhi-bhindhi!


क्रोधं पापं बैरं च छिन्धि-छिन्धि भिन्धि-भिन्धि!

Krōdhaṁ pāpaṁ bairaṁ ca chindhi-chindhi bhindhi-bhindhi!


अग्नि-वायुभयं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Agni-vāyubhayaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वशत्रु-विघ्नं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvaśatru-vighnaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वोपसर्गं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvōpasargaṁ chindhi-chindhi bhindhi-bhindhi!


सर्व- विघ्नं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva- vighnaṁ chindhi-chindhi bhindhi-bhindhi!


सर्व राज्य-भयं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva rājya-bhayaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वचौर-दुष्टभयं  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvacaura-duṣṭabhayaṁ chindhi-chindhi bhindhi-bhindhi!


सर्व-सर्प-वृश्चिक-सिंहादिभयंछिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva-sarpa-vr̥ścika-sinhādibhayaṁ chindhi-chindhi bhindhi-bhindhi!


सर्व ग्रह -भयं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva graha -bhayaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वदोषं व्याधिं डामरं च छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvadōṣaṁ vyādhiṁ ḍāmaraṁ ca chindhi-chindhi bhindhi-bhindhi!


सर्वपरमंत्रं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvaparamantraṁ chindhi-chindhi bhindhi-bhindhi!


सर्वात्मघातं परघातं च छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvātmaghātaṁ paraghātaṁ ca chindhi-chindhi bhindhi-bhindhi!


सर्व शूलरोगं कुक्षिरोगं अक्षिरोगं शिरोरोगं ज्वररोगं च  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva śūlarōgaṁ kukṣirōgaṁ akṣirōgaṁ śirōrōgaṁ jvararōgaṁ ca chindhi-chindhi bhindhi-bhindhi!


सर्वनरमारिं छिन्धि छिन्धि भिन्धि-भिन्धि!

Sarvanaramāriṁ chindhi chindhi bhindhi-bhindhi!


सर्वगजाश्व-गो-महिष-अज-मारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvagajāśva-gō-mahiṣa-aja-māriṁ chindhi-chindhi bhindhi-bhindhi!


सर्व शस्य-धान्य-वृक्ष-लता-गुल्म-पत्र-पुष्प-फलमारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva śasya-dhān’ya-vr̥kṣa-latā-gulma-patra-puṣpa-phalamāriṁ chindhi-chindhi bhindhi-bhindhi!


सर्वराष्ट्रमारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvarāṣṭramāriṁ chindhi-chindhi bhindhi-bhindhi!


सर्वक्रूर-वेताल-शाकिनी-डाकिनी-भयानि छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvakrūra-vētāla-śākinī-ḍākinī-bhayāni chindhi-chindhi bhindhi-bhindhi!


सर्व वेदनीयं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva vēdanīyaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वमोहनीयं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvamōhanīyaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वापस्मारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvāpasmāriṁ chindhi-chindhi bhindhi-bhindhi!


अस्माकम् अशुभकर्म-जनित-दु:खानि  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Asmākam aśubhakarma-janita-du:Khāni chindhi-chindhi bhindhi-bhindhi!


दुष्टजन-कृतान् मंत्र-तंत्र-दृष्टि-मुष्टि-छल-छिद्रदोषान्  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Duṣṭajana-kr̥tān mantra-tantra-dr̥ṣṭi-muṣṭi-chala-chidradōṣān chindhi-chindhi bhindhi-bhindhi!


सर्वदुष्ट-देव-दानव-वीर-नर-नाहर-सिंह-योगिनी-कृत-दोषान्  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvaduṣṭa-dēva-dānava-vīra-nara-nāhara-sinha-yōginī-kr̥ta-dōṣān chindhi-chindhi bhindhi-bhindhi!


सर्व अष्टकुली-नागजनित-विषभयानि  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva aṣṭakulī-nāgajanita-viṣabhayāni chindhi-chindhi bhindhi-bhindhi!


सर्वस्थावर-जंगम-वृश्चिक-सर्पादिकृत-दोषान् छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvasthāvara-jaṅgama-vr̥ścika-sarpādikr̥ta-dōṣān chindhi-chindhi bhindhi-bhindhi!


सर्वसिंह-अष्टापदादि कृतदोषान् छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvasinha-aṣṭāpadādi kr̥tadōṣān chindhi-chindhi bhindhi-bhindhi!


परशत्रुकृत-मारणोच्चाटन-विद्वेषण-मोहन-वशीकरणादि दोषान् छिन्धि–छिन्धि भिन्धि-भिन्धि!

Paraśatrukr̥ta-māraṇōccāṭana-vidvēṣaṇa-mōhana-vaśīkaraṇādi dōṣān chindhi–chindhi bhindhi-bhindhi!



ॐ ह्रीं अस्मभ्यं चक्र-विक्रम-सत्त्व-तेजो-बल -शौर्य-शान्ती: पूरय पूरय!

Ōṁ hrīṁ asmabhyaṁ cakra-vikrama-sattva-tējō-bala -śaurya-śāntī: pūraya pūraya!


सर्वजीवानंदनं जनानंदनं भव्यानंदनंगोकुलानंदनं च कुरु कुरु!

Sarvajīvānandanaṁ janānandanaṁ bhavyānandanaṁ gōkulānandanaṁ ca kuru kuru!


सर्व राजानंदनं कुरु कुरु!

Sarva rājānandanaṁ kuru kuru!


सर्वग्राम-नगर खेडा-कर्वट-मटंब-द्रोणमुख-संवाहनानंदनं कुरु-कुरु!

Sarvagrāma-nagara khēḍā-karvaṭa-maṭamba-drōṇamukha-sanvāhanānandanaṁ kuru-kuru!


सर्वानंदनं कुरु-कुरु स्वाहा!

Sarvānandanaṁ kuru-kuru svāhā!


यत्सुखं त्रिषु लोकेषु व्याधि-व्यसन-वर्जितम् |

अभयं क्षेममारोग्यं स्वस्तिरस्तु विधीयते ||

Yatsukhaṁ triṣu lōkēṣu vyādhi-vyasana-varjitam |

Abhayaṁ kṣēmamārōgyaṁ svastirastu vidhīyatē ||


श्रीशान्तिरस्तु ! (तथास्तु!)  शिवमस्तु ! (तथास्तु!) जयोस्तु! (तथास्तु!)

Śrīśāntirastu! (tathāstu!) Śivamastu! (tathāstu!) Jayōstu! (tathāstu!)


नित्यमारोग्यमस्तु! (तथास्तु!) अस्माकं पुष्टिरस्तु! (तथास्तु!)

Nityamārōgyamastu! (tathāstu!) Asmākaṁ puṣṭirastu!


समृद्धिरस्तु ! (तथास्तु!) कल्याणमस्तु  ! (तथास्तु!) सुखमस्तु! (तथास्तु!)

Samr̥d’dhirastu! (tathāstu!) Kalyāṇamastu! (tathāstu!) Sukhamastu! (tathāstu!)


अभिवृद्धिरस्तु ! (तथास्तु!) दीर्घायुरस्तु  ! (तथास्तु!)

Abhivr̥d’dhirastu! (tathāstu!) Dīrghāyurastu! (tathāstu!)


कुलगोत्र धनानि सदा सन्तु ! (तथास्तु!)

Kulagōtra dhanāni sadā santu! (tathāstu!)


सद्धर्म-श्री-बल-आयु:-आरोग्य-ऐश्वर्य-अभिवृद्धिरस्तु |

Sad’dharma-śrī-balāyurā-rōgyaiśvaryābhivr̥d’dhirastu! (tathāstu!)



ॐ  ह्रीं श्रीं क्लीं ऐं अर्हं  अ सि आ उ सा अनाहतविद्यायै णमो अरिहंताणं ह्रौं, सर्व शान्तिं कुरु कुरु स्वाहा, सर्व शान्तिं कुरु कुरु स्वाहा, सर्व शान्तिं कुरु कुरु स्वाहा |

Ōṁ hrīṁ śrīṁ klīṁ aiṁ ar’haṁ a si ā u sā anāhatavidyāyai ṇamō arihantāṇaṁ hrauṁ sarva śāntiṁ kuru kuru svāhā, sarva śāntiṁ kuru kuru svāhā, sarva śāntiṁ kuru kuru svāhā |


आयुर्वल्ली विलासं सकलसुखफलैर्द्राघयित्वाऽऽश्वनल्पम्  |

धीरं वीरं शरीरं निरुपमुप-नयत्वातनोत्वच्छकीर्तिम्।।

सिद्धिं वृद्धिं समृद्धिं प्रथयतु तरणि: स्फूर्यदुच्चै: प्रतापं।

कान्तिं शान्तिं समाधिं वितरतु भवतामुत्तमा शान्तिधारा।।

Āyurvallī vilāsaṁ sakalasukhaphalairdrāghayitvā̕̕śvanalpam |

Dhīraṁ vīraṁ śarīraṁ nirupamupa-nayatvātanōtvacchakīrtim|

Sid’dhiṁ vr̥d’dhiṁ samr̥d’dhiṁ prathayatu taraṇi: sphūryaduccai: pratāpaṁ||

Kāntiṁ śāntiṁ samādhiṁ vitaratu bhavatāmuttamā śāntidhārā ||


सम्पूजकानां प्रतिपालकानां, यतीन्द्र-सामान्य-तपोधनानाम्।

देशस्य राष्ट्रस्य पुरस्य राज्ञ:, करोतु शान्तिं भगवान् जिनेन्द्र!!

Sampūjakānāṁ pratipālakānāṁ, yatīndra-sāmān’ya-tapōdhanānām|

Dēśasya rāṣṭrasya purasya rājña:, karōtu śāntiṁ bhagavān jinēndra!!


|| इति वृहत्-शांतिधारा  ||

|| Iti vr̥hat-śāntidhārā ||


ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वंवं

Oṁ hrīṁ śrīṁ klīṁ aiṁ ar’haṁ vaṁ maṁ haṁ saṁ taṁ paṁ vaṁ-vaṁ


मंमं हंहं संसं तंतं पंपं झंझं

Maṁ-maṁ haṁ-haṁ saṁ-saṁ taṁ-taṁ paṁ-paṁ jhaṁ jhaṁ


झ्वीं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय-द्रावय

Jhvīṁ jhvīṁ kṣvīṁ kṣvīṁ drāṁ drāṁ drīṁ drīṁ drāvaya-drāvaya


नमोऽर्हते भगवते श्रीमते ॐ ह्रीं क्रों अस्माकं पापं खण्डय खण्डय

Namō̕r’hatē bhagavatē Śrīmatē ōṁ hrīṁ krōṁ asmākaṁ pāpaṁ khaṇḍaya khaṇḍaya


जहि-जहि दह-दह पच-पच पाचय पाचय

Jahi-jahi daha-daha paca-paca pācaya  pācaya



ॐ नमो अर्हन् झं झ्वीं क्ष्वीं हं सं झं वं ह्व: प: ह:

Ōṁ namō ar’han jhaṁ ivīṁ kṣvīṁ haṁ saṁ jhaṁ vaṁ hva: pa: ha:


क्षां क्षीं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्ष: क्ष्वीं

Kṣāṁ kṣīṁ kṣūṁ kṣēṁ kṣaiṁ kṣōṁ kṣauṁ kṣaṁ kṣa: Kṣvīṁ


 ह्रां ह्रीं ह्रूं ह्रें ह्रैं ह्रों ह्रौं ह्रं ह्र:

Hrāṁ hrīṁ hrūm̐ hrēṁ hraiṁ hrōṁ hrauṁ hraṁ hra:


द्रां द्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते ठ: ठ:

Drāṁ drīṁ drāvaya drāvaya namō̕r’hatē bhagavatē śrīmatē ṭha: tha:


अस्माकं (शांतिधारा-कर्ता का नाम)

Asmākaṁ  (Śāntidhārā-kartā kā nāma)


श्रीरस्तु वृद्धिरस्तु तुष्टिरस्तु पुष्टिरस्तु शान्तिरस्तु कान्तिरस्तु कल्याणमस्तु स्वाहा।

Śrīrastu vr̥d’dhirastu tuṣṭirastu puṣṭirastu śāntirastu kāntirastu kalyāṇamastu svāhā.


एवं अस्माकं (शांतिधारा -कर्ता का नाम) कार्यसिद्ध्यर्थं सर्वविघ्न-निवारणार्थं

Ēvaṁ asmākaṁ (Śāntidhārā-kartā kā nāma) kāryasid’dhyarthaṁ sarvavighna-nivāraṇārthaṁ


श्रीमद्भगवदर्हत्सर्वज्ञपरमेष्ठि-परमपवित्राय नमो नम:।

Śrīmadbhagavadar’hatsarvajñaparamēṣṭhi-paramapavitrāya namō nama:.


अस्माकं (शांतिधारा-कर्ता का नाम) श्री तीर्थंकरभक्ति- प्रसादात्

Asmākaṁ (Śāntidhārā-kartā kā nāma) śrī teerthankar-bhakti-prasādāt


सद्धर्म-श्रीबलायुरारोग्यैश्वर्याभिवृद्धिरस्तु, स्वशिष्य-परशिष्यवर्गा: प्रसीदन्तु न: |

Sad’dharma-śrībalāyurārōgyaiśvaryābhivr̥d’dhirastu,svaśiṣya-paraśiṣyavargā: prasīdantu na: |



ॐ  वृषभादय: श्रीवर्द्धमानपर्यन्ताश्चतुर्विंशत्यर्हन्तो भगवन्त:

Ōṁ vr̥ṣabhādaya: Śrīvarrd’dhamānaparyantāścatuvirśatyar’hantō bhagavanta:


सर्वज्ञा: परममंगल (धारागत तीर्थंकर का नाम) नामधेया:

Sarvajñā: Paramamaṅgala (Idol’s name) nāmadhēyā:


अस्माकं इहामुत्र च सिद्धिं तन्वन्तु,

Asmākaṁ ihāmutra ca sid’dhiṁ tanvantu,


सद्धर्म कार्येषु च इहामुत्र च सिद्धिं प्रयच्छन्तु न: |

Sad’dharma kāryēṣu ca ihāmutra ca sid’dhiṁ prayacchantu na:|



ॐ नमोऽर्हते भगवते श्रीमते श्रीमत्पार्श्वतीर्थंकराय

Ōṁ namō̕r’hatē bhagavatē śrīmatē śrīmatpārśvatīrthankarāya


श्रीमद्रत्नत्रयरूपाय दिव्यतेजोमूर्त्तये प्रभामण्डलमण्डिताय

Śrīmad ratnatraya-rūpāya divyatējōmūrttayē prabhāmaṇḍalamaṇḍitāya


द्वादशगणसहिताय अनन्तचतुष्टयसहिताय समवसरण- केवलज्ञान-लक्ष्मीशोभिताय

Dvādaśa-gaṇasahitāya ananta-catuṣṭaya-sahitāya samavasaraṇa-kēvalajñāna-lakṣmī-śōbhitāya


अष्टादश-दोषरहिताय षट्-चत्वारिंशद्-गुणसंयुक्ताय

Aṣṭādaśa-dōṣa-rahitāya ṣaṭ-catvārinśad guṇasanyuktāya


परम-पवित्राय सम्यग्ज्ञानाय स्वयंभुवे सिद्धाय बुद्धाय परमात्मने

Param-pavitrāya samyagjñānāya svayambhuvē sid’dhāya bud’dhāya paramātmanē


परमसुखाय त्रैलोक्यमहिताय अनंत-संसार-चक्रप्रमर्दनाय

Paramasukhāya trailōkyamahitāya ananta-sansāra-cakra-pramardanāya


अनन्तज्ञान-दर्शन-वीर्य-सुखास्पदाय त्रैलोक्य वशं कराय

Anantajñāna-darśana-vīrya-sukhāspadāya trailōkya-vaśam-karāya


सत्यज्ञानाय सत्यब्रह्मणे उपसर्ग-विनाशनाय

Satyajñānāya satyabrahmaṇē upasargavināśanāya


घातिकर्म क्षयं कराय अजराय अभवाय (शांतिधारा-कर्ता का नाम)

Ghātikarma-kṣayam-karāya ajarāya abhavāya (Śāntidhārā-kartā kā nāma)


नामधेयानां व्याधिं घ्नन्तु।

Nāmadhēyānāṁ vyādhiṁ ghnantu |


श्री-जिनाभिषेकपूजन-प्रसादात् (शांतिधारा-कर्ता का नाम) सेवकानां

Śrī-jinābhiṣēkapūjana-prasādāt (Śāntidhārā-kartā kā nāma) sēvakānāṁ


सर्वदोष-रोग-शोक-भय-पीड़ा-विनाशनं भवतु |

Sarvadōṣa-rōga-śōka-bhaya-pīṛā-vināśanaṁbhavatu|



ॐ नमोऽर्हते भगवते प्रक्षीणाशेष-दोष-कल्मषाय दिव्य-तेजोमूर्तये

Ōṁ namō̕r’hatē bhagavatē prakṣīṇāśēṣa-dōṣa-kalmaṣāya divya-tējōmūrtayē


श्रीशान्तिनाथाय शान्तिकराय सर्व-विघ्न-प्रणाशनाय

Śrīśāntināthāya śāntikarāya sarva- vighna-praṇāśanāya


सर्वरोगापमृत्यु-विनाशनाय सर्वपरकृत क्षुद्रोपद्रव-विनाशनाय सर्वारिष्ट-शान्ति-कराय

Sarvarōgāpamr̥tyu-vināśanāya sarvaparakr̥ta kṣudrōpadrava-vināśanāya Sarvāriṣṭa-śānti-karāya



ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा नम:

Ōṁ hrāṁ hrīṁ hrūṁ hrauṁ hra: a si ā u sā nama:


मम सर्वविघ्न-शान्तिं कुरु कुरु तुष्टिं-पुष्टिं कुरु-कुरु स्वाहा।

Mama sarvavighna-śāntiṁ kuru kuru tuṣṭiṁ-puṣṭiṁ kuru-kuru svāhā.

मम कामं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Mama kāmaṁ chindhi-chindhi bhindhi-bhindhi!


रतिकामं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Ratikāmaṁ chindhi-chindhi bhindhi-bhindhi!


बलिकामं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Balikāmaṁ chindhi-chindhi bhindhi-bhindhi!


क्रोधं पापं बैरं च छिन्धि-छिन्धि भिन्धि-भिन्धि!

Krōdhaṁ pāpaṁ bairaṁ ca chindhi-chindhi bhindhi-bhindhi!


अग्नि-वायुभयं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Agni-vāyubhayaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वशत्रु-विघ्नं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvaśatru-vighnaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वोपसर्गं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvōpasargaṁ chindhi-chindhi bhindhi-bhindhi!


सर्व- विघ्नं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva- vighnaṁ chindhi-chindhi bhindhi-bhindhi!


सर्व राज्य-भयं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva rājya-bhayaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वचौर-दुष्टभयं  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvacaura-duṣṭabhayaṁ chindhi-chindhi bhindhi-bhindhi!


सर्व-सर्प-वृश्चिक-सिंहादिभयंछिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva-sarpa-vr̥ścika-sinhādibhayaṁ chindhi-chindhi bhindhi-bhindhi!


सर्व ग्रह -भयं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva graha -bhayaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वदोषं व्याधिं डामरं च छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvadōṣaṁ vyādhiṁ ḍāmaraṁ ca chindhi-chindhi bhindhi-bhindhi!


सर्वपरमंत्रं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvaparamantraṁ chindhi-chindhi bhindhi-bhindhi!


सर्वात्मघातं परघातं च छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvātmaghātaṁ paraghātaṁ ca chindhi-chindhi bhindhi-bhindhi!


सर्व शूलरोगं कुक्षिरोगं अक्षिरोगं शिरोरोगं ज्वररोगं च  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva śūlarōgaṁ kukṣirōgaṁ akṣirōgaṁ śirōrōgaṁ jvararōgaṁ ca chindhi-chindhi bhindhi-bhindhi!


सर्वनरमारिं छिन्धि छिन्धि भिन्धि-भिन्धि!

Sarvanaramāriṁ chindhi chindhi bhindhi-bhindhi!


सर्वगजाश्व-गो-महिष-अज-मारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvagajāśva-gō-mahiṣa-aja-māriṁ chindhi-chindhi bhindhi-bhindhi!


सर्व शस्य-धान्य-वृक्ष-लता-गुल्म-पत्र-पुष्प-फलमारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva śasya-dhān’ya-vr̥kṣa-latā-gulma-patra-puṣpa-phalamāriṁ chindhi-chindhi bhindhi-bhindhi!


सर्वराष्ट्रमारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvarāṣṭramāriṁ chindhi-chindhi bhindhi-bhindhi!


सर्वक्रूर-वेताल-शाकिनी-डाकिनी-भयानि छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvakrūra-vētāla-śākinī-ḍākinī-bhayāni chindhi-chindhi bhindhi-bhindhi!


सर्व वेदनीयं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva vēdanīyaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वमोहनीयं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvamōhanīyaṁ chindhi-chindhi bhindhi-bhindhi!


सर्वापस्मारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvāpasmāriṁ chindhi-chindhi bhindhi-bhindhi!


अस्माकम् अशुभकर्म-जनित-दु:खानि  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Asmākam aśubhakarma-janita-du:Khāni chindhi-chindhi bhindhi-bhindhi!


दुष्टजन-कृतान् मंत्र-तंत्र-दृष्टि-मुष्टि-छल-छिद्रदोषान्  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Duṣṭajana-kr̥tān mantra-tantra-dr̥ṣṭi-muṣṭi-chala-chidradōṣān chindhi-chindhi bhindhi-bhindhi!


सर्वदुष्ट-देव-दानव-वीर-नर-नाहर-सिंह-योगिनी-कृत-दोषान्  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvaduṣṭa-dēva-dānava-vīra-nara-nāhara-sinha-yōginī-kr̥ta-dōṣān chindhi-chindhi bhindhi-bhindhi!


सर्व अष्टकुली-नागजनित-विषभयानि  छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarva aṣṭakulī-nāgajanita-viṣabhayāni chindhi-chindhi bhindhi-bhindhi!


सर्वस्थावर-जंगम-वृश्चिक-सर्पादिकृत-दोषान् छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvasthāvara-jaṅgama-vr̥ścika-sarpādikr̥ta-dōṣān chindhi-chindhi bhindhi-bhindhi!


सर्वसिंह-अष्टापदादि कृतदोषान् छिन्धि-छिन्धि भिन्धि-भिन्धि!

Sarvasinha-aṣṭāpadādi kr̥tadōṣān chindhi-chindhi bhindhi-bhindhi!


परशत्रुकृत-मारणोच्चाटन-विद्वेषण-मोहन-वशीकरणादि दोषान् छिन्धि–छिन्धि भिन्धि-भिन्धि!

Paraśatrukr̥ta-māraṇōccāṭana-vidvēṣaṇa-mōhana-vaśīkaraṇādi dōṣān chindhi–chindhi bhindhi-bhindhi!



ॐ ह्रीं अस्मभ्यं चक्र-विक्रम-सत्त्व-तेजो-बल -शौर्य-शान्ती: पूरय पूरय!

Ōṁ hrīṁ asmabhyaṁ cakra-vikrama-sattva-tējō-bala -śaurya-śāntī: pūraya pūraya!


सर्वजीवानंदनं जनानंदनं भव्यानंदनंगोकुलानंदनं च कुरु कुरु!

Sarvajīvānandanaṁ janānandanaṁ bhavyānandanaṁ gōkulānandanaṁ ca kuru kuru!


सर्व राजानंदनं कुरु कुरु!

Sarva rājānandanaṁ kuru kuru!


सर्वग्राम-नगर खेडा-कर्वट-मटंब-द्रोणमुख-संवाहनानंदनं कुरु-कुरु!

Sarvagrāma-nagara khēḍā-karvaṭa-maṭamba-drōṇamukha-sanvāhanānandanaṁ kuru-kuru!


सर्वानंदनं कुरु-कुरु स्वाहा!

Sarvānandanaṁ kuru-kuru svāhā!


यत्सुखं त्रिषु लोकेषु व्याधि-व्यसन-वर्जितम् |

अभयं क्षेममारोग्यं स्वस्तिरस्तु विधीयते ||

Yatsukhaṁ triṣu lōkēṣu vyādhi-vyasana-varjitam |

Abhayaṁ kṣēmamārōgyaṁ svastirastu vidhīyatē ||


श्रीशान्तिरस्तु ! (तथास्तु!)  शिवमस्तु ! (तथास्तु!) जयोस्तु! (तथास्तु!)

Śrīśāntirastu! (tathāstu!) Śivamastu! (tathāstu!) Jayōstu! (tathāstu!)


नित्यमारोग्यमस्तु! (तथास्तु!) अस्माकं पुष्टिरस्तु! (तथास्तु!)

Nityamārōgyamastu! (tathāstu!) Asmākaṁ puṣṭirastu!


समृद्धिरस्तु ! (तथास्तु!) कल्याणमस्तु  ! (तथास्तु!) सुखमस्तु! (तथास्तु!)

Samr̥d’dhirastu! (tathāstu!) Kalyāṇamastu! (tathāstu!) Sukhamastu! (tathāstu!)


अभिवृद्धिरस्तु ! (तथास्तु!) दीर्घायुरस्तु  ! (तथास्तु!)

Abhivr̥d’dhirastu! (tathāstu!) Dīrghāyurastu! (tathāstu!)


कुलगोत्र धनानि सदा सन्तु ! (तथास्तु!)

Kulagōtra dhanāni sadā santu! (tathāstu!)


सद्धर्म-श्री-बल-आयु:-आरोग्य-ऐश्वर्य-अभिवृद्धिरस्तु |

Sad’dharma-śrī-balāyurā-rōgyaiśvaryābhivr̥d’dhirastu! (tathāstu!)



ॐ  ह्रीं श्रीं क्लीं ऐं अर्हं  अ सि आ उ सा अनाहतविद्यायै णमो अरिहंताणं ह्रौं, सर्व शान्तिं कुरु कुरु स्वाहा, सर्व शान्तिं कुरु कुरु स्वाहा, सर्व शान्तिं कुरु कुरु स्वाहा |

Ōṁ hrīṁ śrīṁ klīṁ aiṁ ar’haṁ a si ā u sā anāhatavidyāyai ṇamō arihantāṇaṁ hrauṁ sarva śāntiṁ kuru kuru svāhā, sarva śāntiṁ kuru kuru svāhā, sarva śāntiṁ kuru kuru svāhā |


आयुर्वल्ली विलासं सकलसुखफलैर्द्राघयित्वाऽऽश्वनल्पम्  |

धीरं वीरं शरीरं निरुपमुप-नयत्वातनोत्वच्छकीर्तिम्।।

सिद्धिं वृद्धिं समृद्धिं प्रथयतु तरणि: स्फूर्यदुच्चै: प्रतापं।

कान्तिं शान्तिं समाधिं वितरतु भवतामुत्तमा शान्तिधारा।।

Āyurvallī vilāsaṁ sakalasukhaphalairdrāghayitvā̕̕śvanalpam |

Dhīraṁ vīraṁ śarīraṁ nirupamupa-nayatvātanōtvacchakīrtim|

Sid’dhiṁ vr̥d’dhiṁ samr̥d’dhiṁ prathayatu taraṇi: sphūryaduccai: pratāpaṁ||

Kāntiṁ śāntiṁ samādhiṁ vitaratu bhavatāmuttamā śāntidhārā ||


सम्पूजकानां प्रतिपालकानां, यतीन्द्र-सामान्य-तपोधनानाम्।

देशस्य राष्ट्रस्य पुरस्य राज्ञ:, करोतु शान्तिं भगवान् जिनेन्द्र!!

Sampūjakānāṁ pratipālakānāṁ, yatīndra-sāmān’ya-tapōdhanānām|

Dēśasya rāṣṭrasya purasya rājña:, karōtu śāntiṁ bhagavān jinēndra!!


|| इति वृहत्-शांतिधारा  ||

|| Iti vr̥hat-śāntidhārā ||

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

माता त्रिशला 14 स्वप्न - 14 Auspicious Dreams (Swapna) of Trishala Mata

We all have dreams, and sometimes when we wake up we want to know what those dreams meant. TrishalaMata, the mother of Lord Mahavir had 14 dreams when Lord Mahavir was going to be born. These are depicted and the indication of all these dreams was that the child to be born would be very strong, courageous, and filled with virtues. He would be very religious and would become a great king or a spiritual leader. He would reform and restore the religious order and guide all the creatures of the universe to attain salvation. He would also be liberated

फागुनी तेरस और उसका महत्व ~ छः गांव की यात्रा का विवरण

*⛰️कितने सालों से चली आ रही है ?* छ गाउं की यात्रा में कौन से स्थल आते है । 🛕यानी मंदिर . भगवान नेमिनाथ के समय हुवे हुए। कृष्ण महाराजा के पुत्रों में शाम्ब और प्रध्युमन नाम के दो पुत्र थे। भगवान नेमीनाथ की पावन वाणी सुनकर शाम्ब -प्रध्युमन जी को वैराग्य हुआ। भगवान के पास दीक्षा लेकर परमात्मा की आज्ञा लेकर शत्रुंजय गिरिराज के उपर तपस्या और ध्यान करने लगे । अपने सभी कर्मो से मुक्त होकर *फागण सुदी तेरस के दिन शत्रुंजय गिरिराज के भाडवा के पर्वत* के ऊपर से मोक्ष – मुक्ति पाये थे उन्हीं के दर्शन करने के लिए . लगभग 84 हजार वर्षों से यह *फागण के फेरी* चल रही है फागण के फेरी में आते हुए दर्शन के स्थल. दादा के दरबार मे से निकल ने बाद रामपोल दरवाजे *छ गाउ की यात्रा प्रारंभ* होती है . उसमें 5 दर्शन के स्थल है *1 – 6 गाउ की यात्रा* प्रारंभ होती ही 100 पगथिया के बाद ही देवकी माता के 6 पुत्र का समाधि मंदिर आता है वो यहा मोक्ष गयें थे . [कृष्ण महाराज के 6 भाई का मंदिर] *2- उलखा जल* नाम का स्थल आता है . (जहां दादा का पक्षाल आता है ऐसा कहते हे वो स्थल ) यहां पर आदिनाथ भगवान के पगले है *3- चं

Ashtamangal – 8 Auspicious Jain Symbols

These are eight symbols Swastika, Shrivasta (an auspicious sign on the chest), Nandhyavarta (complex swastika), Vardhamanaka, Bhadrasana (a holy seat), Kalasha (Holy pitcher), Minyugala (Fish-couple) and Darpana (Mirror), That have been auspicious since time immemorial and have been depicted in the Kalpasutra. According to the scriptures every Jain has to draw them with pure un-broken rice-grains before the icon of the Tirthankar. Some have reduced this custom to the drawing of a swastika, along with three heaps of rice-grain symbolising knowledge, vision and character.       Swastika :  symbolizes four destinies; a) human beings, b) heavenly beings, c) hellsih beings and d) tiryanchs (rest of the living beings). The root of Swastika is SU+US; SU means benefic and US means existence; so it also represents glory, prosperity, progress and success. Swastik Shrivatsa :  'Vatsa' means chest and 'Shri' means beauty. The middle of the chest is